A 972-12 Madhyabhedatantra(?)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/12
Title: Madhyabhedatantra(?)
Dimensions: 31.5 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5943
Remarks: =B 139/12?


Reel No. A 972-12 Inventory No. 28678

Title Madhyabhedatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; the fol. 5 is missing

Size 31.5 x 12.5 cm

Folios 8

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation madyabheda. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5943

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṃ namaḥ paramadevatāyai ||     ||

kailāśaśīkhare ramye nānāratnopaśobhite ||

papraccha (!) parayā bhaktyā bhairavaṃ parameśvaram || 1 ||

ca(2)ḍikovāca (!) ||

tripurāpūjanaṃ nātha svarṇaratno viśeṣataḥ ||

kālikāle svarṇaratnaṃ guptabhāvaṃ tathāmanim ||

kenopāyena deveśa svarṇaratnādi labhyate ||

tad vadasva (3) viśeṣeṇa yathā ratnādikaṃ bhavet ||

tathoktaṃ sarvataṃtreṣu tad vadasva dayānidhe ||     ||

śrīśaṃkara uvāca ||

śṛṇu devi pravakṣyāmi yathāratnādikaṃ bhavet ||

mattejasā pāradena (4) kiṃ ratnaṃ nahi labhyate || (fol. 1v1–4)

End

etatd anyaṃ na kartavyaṃ kadācit †pīde† pārvatī ||

śilādau parameśānis phullaṃ ca phaladāyakam ||

aṃguṣṭhamānaṃ deveśi kuryād dhi parvamānakam ||

krameṇa (7) devadeveśi phalaṃ bahuvidhaṃ bhavet ||

sthūlāt sthūlataraṃ liṃgaṃ rudrākṣaṃ parameśvari ||

pūjanād vāraṇād devi phalaṃ bahuvidhaṃ smṛtaṃ ||     || (fol. 8v6–7)

Colophon

iti śrīmadyabhedataṃtre sa(8)ptamaḥ paṭalaḥ ||     || (fol. 8v7–8)

Microfilm Details

Reel No. A 972/12

Date of Filming 24-12-1984

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 26-02-2007

Bibliography