A 972-12 Madhyabhedatantra(?)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 972/12
Title: Madhyabhedatantra(?)
Dimensions: 31.5 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5943
Remarks: =B 139/12?
Reel No. A 972-12 Inventory No. 28678
Title Madhyabhedatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete; the fol. 5 is missing
Size 31.5 x 12.5 cm
Folios 8
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation madyabheda. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/5943
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namaḥ paramadevatāyai || ||
kailāśaśīkhare ramye nānāratnopaśobhite ||
papraccha (!) parayā bhaktyā bhairavaṃ parameśvaram || 1 ||
ca(2)ḍikovāca (!) ||
tripurāpūjanaṃ nātha svarṇaratno viśeṣataḥ ||
kālikāle svarṇaratnaṃ guptabhāvaṃ tathāmanim ||
kenopāyena deveśa svarṇaratnādi labhyate ||
tad vadasva (3) viśeṣeṇa yathā ratnādikaṃ bhavet ||
tathoktaṃ sarvataṃtreṣu tad vadasva dayānidhe || ||
śrīśaṃkara uvāca ||
śṛṇu devi pravakṣyāmi yathāratnādikaṃ bhavet ||
mattejasā pāradena (4) kiṃ ratnaṃ nahi labhyate || (fol. 1v1–4)
End
etatd anyaṃ na kartavyaṃ kadācit †pīde† pārvatī ||
śilādau parameśānis phullaṃ ca phaladāyakam ||
aṃguṣṭhamānaṃ deveśi kuryād dhi parvamānakam ||
krameṇa (7) devadeveśi phalaṃ bahuvidhaṃ bhavet ||
sthūlāt sthūlataraṃ liṃgaṃ rudrākṣaṃ parameśvari ||
pūjanād vāraṇād devi phalaṃ bahuvidhaṃ smṛtaṃ || || (fol. 8v6–7)
Colophon
iti śrīmadyabhedataṃtre sa(8)ptamaḥ paṭalaḥ || || (fol. 8v7–8)
Microfilm Details
Reel No. A 972/12
Date of Filming 24-12-1984
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 26-02-2007
Bibliography